Declension table of ?aṣṭārdha

Deva

MasculineSingularDualPlural
Nominativeaṣṭārdhaḥ aṣṭārdhau aṣṭārdhāḥ
Vocativeaṣṭārdha aṣṭārdhau aṣṭārdhāḥ
Accusativeaṣṭārdham aṣṭārdhau aṣṭārdhān
Instrumentalaṣṭārdhena aṣṭārdhābhyām aṣṭārdhaiḥ aṣṭārdhebhiḥ
Dativeaṣṭārdhāya aṣṭārdhābhyām aṣṭārdhebhyaḥ
Ablativeaṣṭārdhāt aṣṭārdhābhyām aṣṭārdhebhyaḥ
Genitiveaṣṭārdhasya aṣṭārdhayoḥ aṣṭārdhānām
Locativeaṣṭārdhe aṣṭārdhayoḥ aṣṭārdheṣu

Compound aṣṭārdha -

Adverb -aṣṭārdham -aṣṭārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria