Declension table of ?aṣṭārca

Deva

NeuterSingularDualPlural
Nominativeaṣṭārcam aṣṭārce aṣṭārcāni
Vocativeaṣṭārca aṣṭārce aṣṭārcāni
Accusativeaṣṭārcam aṣṭārce aṣṭārcāni
Instrumentalaṣṭārcena aṣṭārcābhyām aṣṭārcaiḥ
Dativeaṣṭārcāya aṣṭārcābhyām aṣṭārcebhyaḥ
Ablativeaṣṭārcāt aṣṭārcābhyām aṣṭārcebhyaḥ
Genitiveaṣṭārcasya aṣṭārcayoḥ aṣṭārcānām
Locativeaṣṭārce aṣṭārcayoḥ aṣṭārceṣu

Compound aṣṭārca -

Adverb -aṣṭārcam -aṣṭārcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria