Declension table of ?aṣṭāratha

Deva

MasculineSingularDualPlural
Nominativeaṣṭārathaḥ aṣṭārathau aṣṭārathāḥ
Vocativeaṣṭāratha aṣṭārathau aṣṭārathāḥ
Accusativeaṣṭāratham aṣṭārathau aṣṭārathān
Instrumentalaṣṭārathena aṣṭārathābhyām aṣṭārathaiḥ aṣṭārathebhiḥ
Dativeaṣṭārathāya aṣṭārathābhyām aṣṭārathebhyaḥ
Ablativeaṣṭārathāt aṣṭārathābhyām aṣṭārathebhyaḥ
Genitiveaṣṭārathasya aṣṭārathayoḥ aṣṭārathānām
Locativeaṣṭārathe aṣṭārathayoḥ aṣṭāratheṣu

Compound aṣṭāratha -

Adverb -aṣṭāratham -aṣṭārathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria