Declension table of ?aṣṭāracakravatā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāracakravatā aṣṭāracakravate aṣṭāracakravatāḥ
Vocativeaṣṭāracakravate aṣṭāracakravate aṣṭāracakravatāḥ
Accusativeaṣṭāracakravatām aṣṭāracakravate aṣṭāracakravatāḥ
Instrumentalaṣṭāracakravatayā aṣṭāracakravatābhyām aṣṭāracakravatābhiḥ
Dativeaṣṭāracakravatāyai aṣṭāracakravatābhyām aṣṭāracakravatābhyaḥ
Ablativeaṣṭāracakravatāyāḥ aṣṭāracakravatābhyām aṣṭāracakravatābhyaḥ
Genitiveaṣṭāracakravatāyāḥ aṣṭāracakravatayoḥ aṣṭāracakravatānām
Locativeaṣṭāracakravatāyām aṣṭāracakravatayoḥ aṣṭāracakravatāsu

Adverb -aṣṭāracakravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria