Declension table of ?aṣṭāra

Deva

NeuterSingularDualPlural
Nominativeaṣṭāram aṣṭāre aṣṭārāṇi
Vocativeaṣṭāra aṣṭāre aṣṭārāṇi
Accusativeaṣṭāram aṣṭāre aṣṭārāṇi
Instrumentalaṣṭāreṇa aṣṭārābhyām aṣṭāraiḥ
Dativeaṣṭārāya aṣṭārābhyām aṣṭārebhyaḥ
Ablativeaṣṭārāt aṣṭārābhyām aṣṭārebhyaḥ
Genitiveaṣṭārasya aṣṭārayoḥ aṣṭārāṇām
Locativeaṣṭāre aṣṭārayoḥ aṣṭāreṣu

Compound aṣṭāra -

Adverb -aṣṭāram -aṣṭārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria