Declension table of ?aṣṭāra

Deva

MasculineSingularDualPlural
Nominativeaṣṭāraḥ aṣṭārau aṣṭārāḥ
Vocativeaṣṭāra aṣṭārau aṣṭārāḥ
Accusativeaṣṭāram aṣṭārau aṣṭārān
Instrumentalaṣṭāreṇa aṣṭārābhyām aṣṭāraiḥ aṣṭārebhiḥ
Dativeaṣṭārāya aṣṭārābhyām aṣṭārebhyaḥ
Ablativeaṣṭārāt aṣṭārābhyām aṣṭārebhyaḥ
Genitiveaṣṭārasya aṣṭārayoḥ aṣṭārāṇām
Locativeaṣṭāre aṣṭārayoḥ aṣṭāreṣu

Compound aṣṭāra -

Adverb -aṣṭāram -aṣṭārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria