Declension table of ?aṣṭāpruṣā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāpruṣā aṣṭāpruṣe aṣṭāpruṣāḥ
Vocativeaṣṭāpruṣe aṣṭāpruṣe aṣṭāpruṣāḥ
Accusativeaṣṭāpruṣām aṣṭāpruṣe aṣṭāpruṣāḥ
Instrumentalaṣṭāpruṣayā aṣṭāpruṣābhyām aṣṭāpruṣābhiḥ
Dativeaṣṭāpruṣāyai aṣṭāpruṣābhyām aṣṭāpruṣābhyaḥ
Ablativeaṣṭāpruṣāyāḥ aṣṭāpruṣābhyām aṣṭāpruṣābhyaḥ
Genitiveaṣṭāpruṣāyāḥ aṣṭāpruṣayoḥ aṣṭāpruṣāṇām
Locativeaṣṭāpruṣāyām aṣṭāpruṣayoḥ aṣṭāpruṣāsu

Adverb -aṣṭāpruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria