Declension table of aṣṭāpruṣDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāpruṭ | aṣṭāpruṣī | aṣṭāpruṃṣi |
Vocative | aṣṭāpruṭ | aṣṭāpruṣī | aṣṭāpruṃṣi |
Accusative | aṣṭāpruṭ | aṣṭāpruṣī | aṣṭāpruṃṣi |
Instrumental | aṣṭāpruṣā | aṣṭāpruḍbhyām | aṣṭāpruḍbhiḥ |
Dative | aṣṭāpruṣe | aṣṭāpruḍbhyām | aṣṭāpruḍbhyaḥ |
Ablative | aṣṭāpruṣaḥ | aṣṭāpruḍbhyām | aṣṭāpruḍbhyaḥ |
Genitive | aṣṭāpruṣaḥ | aṣṭāpruṣoḥ | aṣṭāpruṣām |
Locative | aṣṭāpruṣi | aṣṭāpruṣoḥ | aṣṭāpruṭsu |