Declension table of ?aṣṭāpruṣ

Deva

NeuterSingularDualPlural
Nominativeaṣṭāpruṭ aṣṭāpruṣī aṣṭāpruṃṣi
Vocativeaṣṭāpruṭ aṣṭāpruṣī aṣṭāpruṃṣi
Accusativeaṣṭāpruṭ aṣṭāpruṣī aṣṭāpruṃṣi
Instrumentalaṣṭāpruṣā aṣṭāpruḍbhyām aṣṭāpruḍbhiḥ
Dativeaṣṭāpruṣe aṣṭāpruḍbhyām aṣṭāpruḍbhyaḥ
Ablativeaṣṭāpruṣaḥ aṣṭāpruḍbhyām aṣṭāpruḍbhyaḥ
Genitiveaṣṭāpruṣaḥ aṣṭāpruṣoḥ aṣṭāpruṣām
Locativeaṣṭāpruṣi aṣṭāpruṣoḥ aṣṭāpruṭsu

Compound aṣṭāpruṭ -

Adverb -aṣṭāpruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria