Declension table of ?aṣṭāpruṣ

Deva

MasculineSingularDualPlural
Nominativeaṣṭāpruṭ aṣṭāpruṣau aṣṭāpruṣaḥ
Vocativeaṣṭāpruṭ aṣṭāpruṣau aṣṭāpruṣaḥ
Accusativeaṣṭāpruṣam aṣṭāpruṣau aṣṭāpruṣaḥ
Instrumentalaṣṭāpruṣā aṣṭāpruḍbhyām aṣṭāpruḍbhiḥ
Dativeaṣṭāpruṣe aṣṭāpruḍbhyām aṣṭāpruḍbhyaḥ
Ablativeaṣṭāpruṣaḥ aṣṭāpruḍbhyām aṣṭāpruḍbhyaḥ
Genitiveaṣṭāpruṣaḥ aṣṭāpruṣoḥ aṣṭāpruṣām
Locativeaṣṭāpruṣi aṣṭāpruṣoḥ aṣṭāpruṭsu

Compound aṣṭāpruṭ -

Adverb -aṣṭāpruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria