Declension table of aṣṭāpañcāśat

Deva

FeminineSingularDualPlural
Nominativeaṣṭāpañcāśat aṣṭāpañcāśatau aṣṭāpañcāśataḥ
Vocativeaṣṭāpañcāśat aṣṭāpañcāśatau aṣṭāpañcāśataḥ
Accusativeaṣṭāpañcāśatam aṣṭāpañcāśatau aṣṭāpañcāśataḥ
Instrumentalaṣṭāpañcāśatā aṣṭāpañcāśadbhyām aṣṭāpañcāśadbhiḥ
Dativeaṣṭāpañcāśate aṣṭāpañcāśadbhyām aṣṭāpañcāśadbhyaḥ
Ablativeaṣṭāpañcāśataḥ aṣṭāpañcāśadbhyām aṣṭāpañcāśadbhyaḥ
Genitiveaṣṭāpañcāśataḥ aṣṭāpañcāśatoḥ aṣṭāpañcāśatām
Locativeaṣṭāpañcāśati aṣṭāpañcāśatoḥ aṣṭāpañcāśatsu

Compound aṣṭāpañcāśat -

Adverb -aṣṭāpañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria