Declension table of ?aṣṭāparṇā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāparṇā aṣṭāparṇe aṣṭāparṇāḥ
Vocativeaṣṭāparṇe aṣṭāparṇe aṣṭāparṇāḥ
Accusativeaṣṭāparṇām aṣṭāparṇe aṣṭāparṇāḥ
Instrumentalaṣṭāparṇayā aṣṭāparṇābhyām aṣṭāparṇābhiḥ
Dativeaṣṭāparṇāyai aṣṭāparṇābhyām aṣṭāparṇābhyaḥ
Ablativeaṣṭāparṇāyāḥ aṣṭāparṇābhyām aṣṭāparṇābhyaḥ
Genitiveaṣṭāparṇāyāḥ aṣṭāparṇayoḥ aṣṭāparṇānām
Locativeaṣṭāparṇāyām aṣṭāparṇayoḥ aṣṭāparṇāsu

Adverb -aṣṭāparṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria