Declension table of aṣṭāparṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāparṇam | aṣṭāparṇe | aṣṭāparṇāni |
Vocative | aṣṭāparṇa | aṣṭāparṇe | aṣṭāparṇāni |
Accusative | aṣṭāparṇam | aṣṭāparṇe | aṣṭāparṇāni |
Instrumental | aṣṭāparṇena | aṣṭāparṇābhyām | aṣṭāparṇaiḥ |
Dative | aṣṭāparṇāya | aṣṭāparṇābhyām | aṣṭāparṇebhyaḥ |
Ablative | aṣṭāparṇāt | aṣṭāparṇābhyām | aṣṭāparṇebhyaḥ |
Genitive | aṣṭāparṇasya | aṣṭāparṇayoḥ | aṣṭāparṇānām |
Locative | aṣṭāparṇe | aṣṭāparṇayoḥ | aṣṭāparṇeṣu |