Declension table of ?aṣṭāparṇa

Deva

NeuterSingularDualPlural
Nominativeaṣṭāparṇam aṣṭāparṇe aṣṭāparṇāni
Vocativeaṣṭāparṇa aṣṭāparṇe aṣṭāparṇāni
Accusativeaṣṭāparṇam aṣṭāparṇe aṣṭāparṇāni
Instrumentalaṣṭāparṇena aṣṭāparṇābhyām aṣṭāparṇaiḥ
Dativeaṣṭāparṇāya aṣṭāparṇābhyām aṣṭāparṇebhyaḥ
Ablativeaṣṭāparṇāt aṣṭāparṇābhyām aṣṭāparṇebhyaḥ
Genitiveaṣṭāparṇasya aṣṭāparṇayoḥ aṣṭāparṇānām
Locativeaṣṭāparṇe aṣṭāparṇayoḥ aṣṭāparṇeṣu

Compound aṣṭāparṇa -

Adverb -aṣṭāparṇam -aṣṭāparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria