Declension table of ?aṣṭāparṇa

Deva

MasculineSingularDualPlural
Nominativeaṣṭāparṇaḥ aṣṭāparṇau aṣṭāparṇāḥ
Vocativeaṣṭāparṇa aṣṭāparṇau aṣṭāparṇāḥ
Accusativeaṣṭāparṇam aṣṭāparṇau aṣṭāparṇān
Instrumentalaṣṭāparṇena aṣṭāparṇābhyām aṣṭāparṇaiḥ aṣṭāparṇebhiḥ
Dativeaṣṭāparṇāya aṣṭāparṇābhyām aṣṭāparṇebhyaḥ
Ablativeaṣṭāparṇāt aṣṭāparṇābhyām aṣṭāparṇebhyaḥ
Genitiveaṣṭāparṇasya aṣṭāparṇayoḥ aṣṭāparṇānām
Locativeaṣṭāparṇe aṣṭāparṇayoḥ aṣṭāparṇeṣu

Compound aṣṭāparṇa -

Adverb -aṣṭāparṇam -aṣṭāparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria