Declension table of ?aṣṭāpakṣā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāpakṣā aṣṭāpakṣe aṣṭāpakṣāḥ
Vocativeaṣṭāpakṣe aṣṭāpakṣe aṣṭāpakṣāḥ
Accusativeaṣṭāpakṣām aṣṭāpakṣe aṣṭāpakṣāḥ
Instrumentalaṣṭāpakṣayā aṣṭāpakṣābhyām aṣṭāpakṣābhiḥ
Dativeaṣṭāpakṣāyai aṣṭāpakṣābhyām aṣṭāpakṣābhyaḥ
Ablativeaṣṭāpakṣāyāḥ aṣṭāpakṣābhyām aṣṭāpakṣābhyaḥ
Genitiveaṣṭāpakṣāyāḥ aṣṭāpakṣayoḥ aṣṭāpakṣāṇām
Locativeaṣṭāpakṣāyām aṣṭāpakṣayoḥ aṣṭāpakṣāsu

Adverb -aṣṭāpakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria