Declension table of aṣṭāpakṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāpakṣam | aṣṭāpakṣe | aṣṭāpakṣāṇi |
Vocative | aṣṭāpakṣa | aṣṭāpakṣe | aṣṭāpakṣāṇi |
Accusative | aṣṭāpakṣam | aṣṭāpakṣe | aṣṭāpakṣāṇi |
Instrumental | aṣṭāpakṣeṇa | aṣṭāpakṣābhyām | aṣṭāpakṣaiḥ |
Dative | aṣṭāpakṣāya | aṣṭāpakṣābhyām | aṣṭāpakṣebhyaḥ |
Ablative | aṣṭāpakṣāt | aṣṭāpakṣābhyām | aṣṭāpakṣebhyaḥ |
Genitive | aṣṭāpakṣasya | aṣṭāpakṣayoḥ | aṣṭāpakṣāṇām |
Locative | aṣṭāpakṣe | aṣṭāpakṣayoḥ | aṣṭāpakṣeṣu |