Declension table of ?aṣṭāpakṣa

Deva

NeuterSingularDualPlural
Nominativeaṣṭāpakṣam aṣṭāpakṣe aṣṭāpakṣāṇi
Vocativeaṣṭāpakṣa aṣṭāpakṣe aṣṭāpakṣāṇi
Accusativeaṣṭāpakṣam aṣṭāpakṣe aṣṭāpakṣāṇi
Instrumentalaṣṭāpakṣeṇa aṣṭāpakṣābhyām aṣṭāpakṣaiḥ
Dativeaṣṭāpakṣāya aṣṭāpakṣābhyām aṣṭāpakṣebhyaḥ
Ablativeaṣṭāpakṣāt aṣṭāpakṣābhyām aṣṭāpakṣebhyaḥ
Genitiveaṣṭāpakṣasya aṣṭāpakṣayoḥ aṣṭāpakṣāṇām
Locativeaṣṭāpakṣe aṣṭāpakṣayoḥ aṣṭāpakṣeṣu

Compound aṣṭāpakṣa -

Adverb -aṣṭāpakṣam -aṣṭāpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria