Declension table of aṣṭāpakṣa

Deva

MasculineSingularDualPlural
Nominativeaṣṭāpakṣaḥ aṣṭāpakṣau aṣṭāpakṣāḥ
Vocativeaṣṭāpakṣa aṣṭāpakṣau aṣṭāpakṣāḥ
Accusativeaṣṭāpakṣam aṣṭāpakṣau aṣṭāpakṣān
Instrumentalaṣṭāpakṣeṇa aṣṭāpakṣābhyām aṣṭāpakṣaiḥ
Dativeaṣṭāpakṣāya aṣṭāpakṣābhyām aṣṭāpakṣebhyaḥ
Ablativeaṣṭāpakṣāt aṣṭāpakṣābhyām aṣṭāpakṣebhyaḥ
Genitiveaṣṭāpakṣasya aṣṭāpakṣayoḥ aṣṭāpakṣāṇām
Locativeaṣṭāpakṣe aṣṭāpakṣayoḥ aṣṭāpakṣeṣu

Compound aṣṭāpakṣa -

Adverb -aṣṭāpakṣam -aṣṭāpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria