Declension table of ?aṣṭāpadī

Deva

FeminineSingularDualPlural
Nominativeaṣṭāpadī aṣṭāpadyau aṣṭāpadyaḥ
Vocativeaṣṭāpadi aṣṭāpadyau aṣṭāpadyaḥ
Accusativeaṣṭāpadīm aṣṭāpadyau aṣṭāpadīḥ
Instrumentalaṣṭāpadyā aṣṭāpadībhyām aṣṭāpadībhiḥ
Dativeaṣṭāpadyai aṣṭāpadībhyām aṣṭāpadībhyaḥ
Ablativeaṣṭāpadyāḥ aṣṭāpadībhyām aṣṭāpadībhyaḥ
Genitiveaṣṭāpadyāḥ aṣṭāpadyoḥ aṣṭāpadīnām
Locativeaṣṭāpadyām aṣṭāpadyoḥ aṣṭāpadīṣu

Compound aṣṭāpadi - aṣṭāpadī -

Adverb -aṣṭāpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria