Declension table of ?aṣṭāpadā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāpadā aṣṭāpade aṣṭāpadāḥ
Vocativeaṣṭāpade aṣṭāpade aṣṭāpadāḥ
Accusativeaṣṭāpadām aṣṭāpade aṣṭāpadāḥ
Instrumentalaṣṭāpadayā aṣṭāpadābhyām aṣṭāpadābhiḥ
Dativeaṣṭāpadāyai aṣṭāpadābhyām aṣṭāpadābhyaḥ
Ablativeaṣṭāpadāyāḥ aṣṭāpadābhyām aṣṭāpadābhyaḥ
Genitiveaṣṭāpadāyāḥ aṣṭāpadayoḥ aṣṭāpadānām
Locativeaṣṭāpadāyām aṣṭāpadayoḥ aṣṭāpadāsu

Adverb -aṣṭāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria