Declension table of aṣṭāpada

Deva

MasculineSingularDualPlural
Nominativeaṣṭāpadaḥ aṣṭāpadau aṣṭāpadāḥ
Vocativeaṣṭāpada aṣṭāpadau aṣṭāpadāḥ
Accusativeaṣṭāpadam aṣṭāpadau aṣṭāpadān
Instrumentalaṣṭāpadena aṣṭāpadābhyām aṣṭāpadaiḥ aṣṭāpadebhiḥ
Dativeaṣṭāpadāya aṣṭāpadābhyām aṣṭāpadebhyaḥ
Ablativeaṣṭāpadāt aṣṭāpadābhyām aṣṭāpadebhyaḥ
Genitiveaṣṭāpadasya aṣṭāpadayoḥ aṣṭāpadānām
Locativeaṣṭāpade aṣṭāpadayoḥ aṣṭāpadeṣu

Compound aṣṭāpada -

Adverb -aṣṭāpadam -aṣṭāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria