Declension table of ?aṣṭāpad

Deva

MasculineSingularDualPlural
Nominativeaṣṭāpāt aṣṭāpādau aṣṭāpādaḥ
Vocativeaṣṭāpāt aṣṭāpādau aṣṭāpādaḥ
Accusativeaṣṭāpādam aṣṭāpādau aṣṭāpādaḥ
Instrumentalaṣṭāpadā aṣṭāpādbhyām aṣṭāpādbhiḥ
Dativeaṣṭāpade aṣṭāpādbhyām aṣṭāpādbhyaḥ
Ablativeaṣṭāpadaḥ aṣṭāpādbhyām aṣṭāpādbhyaḥ
Genitiveaṣṭāpadaḥ aṣṭāpādoḥ aṣṭāpādām
Locativeaṣṭāpadi aṣṭāpādoḥ aṣṭāpātsu

Compound aṣṭāpat -

Adverb -aṣṭāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria