Declension table of ?aṣṭāpādyā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāpādyā aṣṭāpādye aṣṭāpādyāḥ
Vocativeaṣṭāpādye aṣṭāpādye aṣṭāpādyāḥ
Accusativeaṣṭāpādyām aṣṭāpādye aṣṭāpādyāḥ
Instrumentalaṣṭāpādyayā aṣṭāpādyābhyām aṣṭāpādyābhiḥ
Dativeaṣṭāpādyāyai aṣṭāpādyābhyām aṣṭāpādyābhyaḥ
Ablativeaṣṭāpādyāyāḥ aṣṭāpādyābhyām aṣṭāpādyābhyaḥ
Genitiveaṣṭāpādyāyāḥ aṣṭāpādyayoḥ aṣṭāpādyānām
Locativeaṣṭāpādyāyām aṣṭāpādyayoḥ aṣṭāpādyāsu

Adverb -aṣṭāpādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria