Declension table of aṣṭānavati

Deva

FeminineSingularDualPlural
Nominativeaṣṭānavatiḥ aṣṭānavatī aṣṭānavatayaḥ
Vocativeaṣṭānavate aṣṭānavatī aṣṭānavatayaḥ
Accusativeaṣṭānavatim aṣṭānavatī aṣṭānavatīḥ
Instrumentalaṣṭānavatyā aṣṭānavatibhyām aṣṭānavatibhiḥ
Dativeaṣṭānavatyai aṣṭānavataye aṣṭānavatibhyām aṣṭānavatibhyaḥ
Ablativeaṣṭānavatyāḥ aṣṭānavateḥ aṣṭānavatibhyām aṣṭānavatibhyaḥ
Genitiveaṣṭānavatyāḥ aṣṭānavateḥ aṣṭānavatyoḥ aṣṭānavatīnām
Locativeaṣṭānavatyām aṣṭānavatau aṣṭānavatyoḥ aṣṭānavatiṣu

Compound aṣṭānavati -

Adverb -aṣṭānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria