Declension table of ?aṣṭākapālā

Deva

FeminineSingularDualPlural
Nominativeaṣṭākapālā aṣṭākapāle aṣṭākapālāḥ
Vocativeaṣṭākapāle aṣṭākapāle aṣṭākapālāḥ
Accusativeaṣṭākapālām aṣṭākapāle aṣṭākapālāḥ
Instrumentalaṣṭākapālayā aṣṭākapālābhyām aṣṭākapālābhiḥ
Dativeaṣṭākapālāyai aṣṭākapālābhyām aṣṭākapālābhyaḥ
Ablativeaṣṭākapālāyāḥ aṣṭākapālābhyām aṣṭākapālābhyaḥ
Genitiveaṣṭākapālāyāḥ aṣṭākapālayoḥ aṣṭākapālānām
Locativeaṣṭākapālāyām aṣṭākapālayoḥ aṣṭākapālāsu

Adverb -aṣṭākapālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria