Declension table of aṣṭākapālaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭākapālam | aṣṭākapāle | aṣṭākapālāni |
Vocative | aṣṭākapāla | aṣṭākapāle | aṣṭākapālāni |
Accusative | aṣṭākapālam | aṣṭākapāle | aṣṭākapālāni |
Instrumental | aṣṭākapālena | aṣṭākapālābhyām | aṣṭākapālaiḥ |
Dative | aṣṭākapālāya | aṣṭākapālābhyām | aṣṭākapālebhyaḥ |
Ablative | aṣṭākapālāt | aṣṭākapālābhyām | aṣṭākapālebhyaḥ |
Genitive | aṣṭākapālasya | aṣṭākapālayoḥ | aṣṭākapālānām |
Locative | aṣṭākapāle | aṣṭākapālayoḥ | aṣṭākapāleṣu |