Declension table of ?aṣṭākṣara

Deva

NeuterSingularDualPlural
Nominativeaṣṭākṣaram aṣṭākṣare aṣṭākṣarāṇi
Vocativeaṣṭākṣara aṣṭākṣare aṣṭākṣarāṇi
Accusativeaṣṭākṣaram aṣṭākṣare aṣṭākṣarāṇi
Instrumentalaṣṭākṣareṇa aṣṭākṣarābhyām aṣṭākṣaraiḥ
Dativeaṣṭākṣarāya aṣṭākṣarābhyām aṣṭākṣarebhyaḥ
Ablativeaṣṭākṣarāt aṣṭākṣarābhyām aṣṭākṣarebhyaḥ
Genitiveaṣṭākṣarasya aṣṭākṣarayoḥ aṣṭākṣarāṇām
Locativeaṣṭākṣare aṣṭākṣarayoḥ aṣṭākṣareṣu

Compound aṣṭākṣara -

Adverb -aṣṭākṣaram -aṣṭākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria