Declension table of ?aṣṭākṣara

Deva

MasculineSingularDualPlural
Nominativeaṣṭākṣaraḥ aṣṭākṣarau aṣṭākṣarāḥ
Vocativeaṣṭākṣara aṣṭākṣarau aṣṭākṣarāḥ
Accusativeaṣṭākṣaram aṣṭākṣarau aṣṭākṣarān
Instrumentalaṣṭākṣareṇa aṣṭākṣarābhyām aṣṭākṣaraiḥ aṣṭākṣarebhiḥ
Dativeaṣṭākṣarāya aṣṭākṣarābhyām aṣṭākṣarebhyaḥ
Ablativeaṣṭākṣarāt aṣṭākṣarābhyām aṣṭākṣarebhyaḥ
Genitiveaṣṭākṣarasya aṣṭākṣarayoḥ aṣṭākṣarāṇām
Locativeaṣṭākṣare aṣṭākṣarayoḥ aṣṭākṣareṣu

Compound aṣṭākṣara -

Adverb -aṣṭākṣaram -aṣṭākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria