Declension table of ?aṣṭāha

Deva

MasculineSingularDualPlural
Nominativeaṣṭāhaḥ aṣṭāhau aṣṭāhāḥ
Vocativeaṣṭāha aṣṭāhau aṣṭāhāḥ
Accusativeaṣṭāham aṣṭāhau aṣṭāhān
Instrumentalaṣṭāhena aṣṭāhābhyām aṣṭāhaiḥ aṣṭāhebhiḥ
Dativeaṣṭāhāya aṣṭāhābhyām aṣṭāhebhyaḥ
Ablativeaṣṭāhāt aṣṭāhābhyām aṣṭāhebhyaḥ
Genitiveaṣṭāhasya aṣṭāhayoḥ aṣṭāhānām
Locativeaṣṭāhe aṣṭāhayoḥ aṣṭāheṣu

Compound aṣṭāha -

Adverb -aṣṭāham -aṣṭāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria