Declension table of aṣṭāgavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāgavaḥ | aṣṭāgavau | aṣṭāgavāḥ |
Vocative | aṣṭāgava | aṣṭāgavau | aṣṭāgavāḥ |
Accusative | aṣṭāgavam | aṣṭāgavau | aṣṭāgavān |
Instrumental | aṣṭāgavena | aṣṭāgavābhyām | aṣṭāgavaiḥ |
Dative | aṣṭāgavāya | aṣṭāgavābhyām | aṣṭāgavebhyaḥ |
Ablative | aṣṭāgavāt | aṣṭāgavābhyām | aṣṭāgavebhyaḥ |
Genitive | aṣṭāgavasya | aṣṭāgavayoḥ | aṣṭāgavānām |
Locative | aṣṭāgave | aṣṭāgavayoḥ | aṣṭāgaveṣu |