Declension table of ?aṣṭāgava

Deva

MasculineSingularDualPlural
Nominativeaṣṭāgavaḥ aṣṭāgavau aṣṭāgavāḥ
Vocativeaṣṭāgava aṣṭāgavau aṣṭāgavāḥ
Accusativeaṣṭāgavam aṣṭāgavau aṣṭāgavān
Instrumentalaṣṭāgavena aṣṭāgavābhyām aṣṭāgavaiḥ aṣṭāgavebhiḥ
Dativeaṣṭāgavāya aṣṭāgavābhyām aṣṭāgavebhyaḥ
Ablativeaṣṭāgavāt aṣṭāgavābhyām aṣṭāgavebhyaḥ
Genitiveaṣṭāgavasya aṣṭāgavayoḥ aṣṭāgavānām
Locativeaṣṭāgave aṣṭāgavayoḥ aṣṭāgaveṣu

Compound aṣṭāgava -

Adverb -aṣṭāgavam -aṣṭāgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria