Declension table of ?aṣṭāgṛhītā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāgṛhītā aṣṭāgṛhīte aṣṭāgṛhītāḥ
Vocativeaṣṭāgṛhīte aṣṭāgṛhīte aṣṭāgṛhītāḥ
Accusativeaṣṭāgṛhītām aṣṭāgṛhīte aṣṭāgṛhītāḥ
Instrumentalaṣṭāgṛhītayā aṣṭāgṛhītābhyām aṣṭāgṛhītābhiḥ
Dativeaṣṭāgṛhītāyai aṣṭāgṛhītābhyām aṣṭāgṛhītābhyaḥ
Ablativeaṣṭāgṛhītāyāḥ aṣṭāgṛhītābhyām aṣṭāgṛhītābhyaḥ
Genitiveaṣṭāgṛhītāyāḥ aṣṭāgṛhītayoḥ aṣṭāgṛhītānām
Locativeaṣṭāgṛhītāyām aṣṭāgṛhītayoḥ aṣṭāgṛhītāsu

Adverb -aṣṭāgṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria