Declension table of ?aṣṭāgṛhīta

Deva

NeuterSingularDualPlural
Nominativeaṣṭāgṛhītam aṣṭāgṛhīte aṣṭāgṛhītāni
Vocativeaṣṭāgṛhīta aṣṭāgṛhīte aṣṭāgṛhītāni
Accusativeaṣṭāgṛhītam aṣṭāgṛhīte aṣṭāgṛhītāni
Instrumentalaṣṭāgṛhītena aṣṭāgṛhītābhyām aṣṭāgṛhītaiḥ
Dativeaṣṭāgṛhītāya aṣṭāgṛhītābhyām aṣṭāgṛhītebhyaḥ
Ablativeaṣṭāgṛhītāt aṣṭāgṛhītābhyām aṣṭāgṛhītebhyaḥ
Genitiveaṣṭāgṛhītasya aṣṭāgṛhītayoḥ aṣṭāgṛhītānām
Locativeaṣṭāgṛhīte aṣṭāgṛhītayoḥ aṣṭāgṛhīteṣu

Compound aṣṭāgṛhīta -

Adverb -aṣṭāgṛhītam -aṣṭāgṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria