Declension table of ?aṣṭāṅgopetā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāṅgopetā aṣṭāṅgopete aṣṭāṅgopetāḥ
Vocativeaṣṭāṅgopete aṣṭāṅgopete aṣṭāṅgopetāḥ
Accusativeaṣṭāṅgopetām aṣṭāṅgopete aṣṭāṅgopetāḥ
Instrumentalaṣṭāṅgopetayā aṣṭāṅgopetābhyām aṣṭāṅgopetābhiḥ
Dativeaṣṭāṅgopetāyai aṣṭāṅgopetābhyām aṣṭāṅgopetābhyaḥ
Ablativeaṣṭāṅgopetāyāḥ aṣṭāṅgopetābhyām aṣṭāṅgopetābhyaḥ
Genitiveaṣṭāṅgopetāyāḥ aṣṭāṅgopetayoḥ aṣṭāṅgopetānām
Locativeaṣṭāṅgopetāyām aṣṭāṅgopetayoḥ aṣṭāṅgopetāsu

Adverb -aṣṭāṅgopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria