Declension table of ?aṣṭāṅgopeta

Deva

NeuterSingularDualPlural
Nominativeaṣṭāṅgopetam aṣṭāṅgopete aṣṭāṅgopetāni
Vocativeaṣṭāṅgopeta aṣṭāṅgopete aṣṭāṅgopetāni
Accusativeaṣṭāṅgopetam aṣṭāṅgopete aṣṭāṅgopetāni
Instrumentalaṣṭāṅgopetena aṣṭāṅgopetābhyām aṣṭāṅgopetaiḥ
Dativeaṣṭāṅgopetāya aṣṭāṅgopetābhyām aṣṭāṅgopetebhyaḥ
Ablativeaṣṭāṅgopetāt aṣṭāṅgopetābhyām aṣṭāṅgopetebhyaḥ
Genitiveaṣṭāṅgopetasya aṣṭāṅgopetayoḥ aṣṭāṅgopetānām
Locativeaṣṭāṅgopete aṣṭāṅgopetayoḥ aṣṭāṅgopeteṣu

Compound aṣṭāṅgopeta -

Adverb -aṣṭāṅgopetam -aṣṭāṅgopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria