Declension table of aṣṭāṅgasamanvāgataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāṅgasamanvāgataḥ | aṣṭāṅgasamanvāgatau | aṣṭāṅgasamanvāgatāḥ |
Vocative | aṣṭāṅgasamanvāgata | aṣṭāṅgasamanvāgatau | aṣṭāṅgasamanvāgatāḥ |
Accusative | aṣṭāṅgasamanvāgatam | aṣṭāṅgasamanvāgatau | aṣṭāṅgasamanvāgatān |
Instrumental | aṣṭāṅgasamanvāgatena | aṣṭāṅgasamanvāgatābhyām | aṣṭāṅgasamanvāgataiḥ |
Dative | aṣṭāṅgasamanvāgatāya | aṣṭāṅgasamanvāgatābhyām | aṣṭāṅgasamanvāgatebhyaḥ |
Ablative | aṣṭāṅgasamanvāgatāt | aṣṭāṅgasamanvāgatābhyām | aṣṭāṅgasamanvāgatebhyaḥ |
Genitive | aṣṭāṅgasamanvāgatasya | aṣṭāṅgasamanvāgatayoḥ | aṣṭāṅgasamanvāgatānām |
Locative | aṣṭāṅgasamanvāgate | aṣṭāṅgasamanvāgatayoḥ | aṣṭāṅgasamanvāgateṣu |