Declension table of ?aṣṭāṅgasamanvāgata

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgasamanvāgataḥ aṣṭāṅgasamanvāgatau aṣṭāṅgasamanvāgatāḥ
Vocativeaṣṭāṅgasamanvāgata aṣṭāṅgasamanvāgatau aṣṭāṅgasamanvāgatāḥ
Accusativeaṣṭāṅgasamanvāgatam aṣṭāṅgasamanvāgatau aṣṭāṅgasamanvāgatān
Instrumentalaṣṭāṅgasamanvāgatena aṣṭāṅgasamanvāgatābhyām aṣṭāṅgasamanvāgataiḥ aṣṭāṅgasamanvāgatebhiḥ
Dativeaṣṭāṅgasamanvāgatāya aṣṭāṅgasamanvāgatābhyām aṣṭāṅgasamanvāgatebhyaḥ
Ablativeaṣṭāṅgasamanvāgatāt aṣṭāṅgasamanvāgatābhyām aṣṭāṅgasamanvāgatebhyaḥ
Genitiveaṣṭāṅgasamanvāgatasya aṣṭāṅgasamanvāgatayoḥ aṣṭāṅgasamanvāgatānām
Locativeaṣṭāṅgasamanvāgate aṣṭāṅgasamanvāgatayoḥ aṣṭāṅgasamanvāgateṣu

Compound aṣṭāṅgasamanvāgata -

Adverb -aṣṭāṅgasamanvāgatam -aṣṭāṅgasamanvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria