Declension table of aṣṭāṅgapraṇāma

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgapraṇāmaḥ aṣṭāṅgapraṇāmau aṣṭāṅgapraṇāmāḥ
Vocativeaṣṭāṅgapraṇāma aṣṭāṅgapraṇāmau aṣṭāṅgapraṇāmāḥ
Accusativeaṣṭāṅgapraṇāmam aṣṭāṅgapraṇāmau aṣṭāṅgapraṇāmān
Instrumentalaṣṭāṅgapraṇāmena aṣṭāṅgapraṇāmābhyām aṣṭāṅgapraṇāmaiḥ aṣṭāṅgapraṇāmebhiḥ
Dativeaṣṭāṅgapraṇāmāya aṣṭāṅgapraṇāmābhyām aṣṭāṅgapraṇāmebhyaḥ
Ablativeaṣṭāṅgapraṇāmāt aṣṭāṅgapraṇāmābhyām aṣṭāṅgapraṇāmebhyaḥ
Genitiveaṣṭāṅgapraṇāmasya aṣṭāṅgapraṇāmayoḥ aṣṭāṅgapraṇāmānām
Locativeaṣṭāṅgapraṇāme aṣṭāṅgapraṇāmayoḥ aṣṭāṅgapraṇāmeṣu

Compound aṣṭāṅgapraṇāma -

Adverb -aṣṭāṅgapraṇāmam -aṣṭāṅgapraṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria