Declension table of ?aṣṭāṅganaya

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅganayaḥ aṣṭāṅganayau aṣṭāṅganayāḥ
Vocativeaṣṭāṅganaya aṣṭāṅganayau aṣṭāṅganayāḥ
Accusativeaṣṭāṅganayam aṣṭāṅganayau aṣṭāṅganayān
Instrumentalaṣṭāṅganayena aṣṭāṅganayābhyām aṣṭāṅganayaiḥ aṣṭāṅganayebhiḥ
Dativeaṣṭāṅganayāya aṣṭāṅganayābhyām aṣṭāṅganayebhyaḥ
Ablativeaṣṭāṅganayāt aṣṭāṅganayābhyām aṣṭāṅganayebhyaḥ
Genitiveaṣṭāṅganayasya aṣṭāṅganayayoḥ aṣṭāṅganayānām
Locativeaṣṭāṅganaye aṣṭāṅganayayoḥ aṣṭāṅganayeṣu

Compound aṣṭāṅganaya -

Adverb -aṣṭāṅganayam -aṣṭāṅganayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria