Declension table of aṣṭāṅganaya

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅganayaḥ aṣṭāṅganayau aṣṭāṅganayāḥ
Vocativeaṣṭāṅganaya aṣṭāṅganayau aṣṭāṅganayāḥ
Accusativeaṣṭāṅganayam aṣṭāṅganayau aṣṭāṅganayān
Instrumentalaṣṭāṅganayena aṣṭāṅganayābhyām aṣṭāṅganayaiḥ
Dativeaṣṭāṅganayāya aṣṭāṅganayābhyām aṣṭāṅganayebhyaḥ
Ablativeaṣṭāṅganayāt aṣṭāṅganayābhyām aṣṭāṅganayebhyaḥ
Genitiveaṣṭāṅganayasya aṣṭāṅganayayoḥ aṣṭāṅganayānām
Locativeaṣṭāṅganaye aṣṭāṅganayayoḥ aṣṭāṅganayeṣu

Compound aṣṭāṅganaya -

Adverb -aṣṭāṅganayam -aṣṭāṅganayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria