Declension table of aṣṭāṅgārghyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāṅgārghyam | aṣṭāṅgārghye | aṣṭāṅgārghyāṇi |
Vocative | aṣṭāṅgārghya | aṣṭāṅgārghye | aṣṭāṅgārghyāṇi |
Accusative | aṣṭāṅgārghyam | aṣṭāṅgārghye | aṣṭāṅgārghyāṇi |
Instrumental | aṣṭāṅgārghyeṇa | aṣṭāṅgārghyābhyām | aṣṭāṅgārghyaiḥ |
Dative | aṣṭāṅgārghyāya | aṣṭāṅgārghyābhyām | aṣṭāṅgārghyebhyaḥ |
Ablative | aṣṭāṅgārghyāt | aṣṭāṅgārghyābhyām | aṣṭāṅgārghyebhyaḥ |
Genitive | aṣṭāṅgārghyasya | aṣṭāṅgārghyayoḥ | aṣṭāṅgārghyāṇām |
Locative | aṣṭāṅgārghye | aṣṭāṅgārghyayoḥ | aṣṭāṅgārghyeṣu |