Declension table of ?aṣṭāṅgā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāṅgā aṣṭāṅge aṣṭāṅgāḥ
Vocativeaṣṭāṅge aṣṭāṅge aṣṭāṅgāḥ
Accusativeaṣṭāṅgām aṣṭāṅge aṣṭāṅgāḥ
Instrumentalaṣṭāṅgayā aṣṭāṅgābhyām aṣṭāṅgābhiḥ
Dativeaṣṭāṅgāyai aṣṭāṅgābhyām aṣṭāṅgābhyaḥ
Ablativeaṣṭāṅgāyāḥ aṣṭāṅgābhyām aṣṭāṅgābhyaḥ
Genitiveaṣṭāṅgāyāḥ aṣṭāṅgayoḥ aṣṭāṅgānām
Locativeaṣṭāṅgāyām aṣṭāṅgayoḥ aṣṭāṅgāsu

Adverb -aṣṭāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria