Declension table of aṣṭāṅga

Deva

NeuterSingularDualPlural
Nominativeaṣṭāṅgam aṣṭāṅge aṣṭāṅgāni
Vocativeaṣṭāṅga aṣṭāṅge aṣṭāṅgāni
Accusativeaṣṭāṅgam aṣṭāṅge aṣṭāṅgāni
Instrumentalaṣṭāṅgena aṣṭāṅgābhyām aṣṭāṅgaiḥ
Dativeaṣṭāṅgāya aṣṭāṅgābhyām aṣṭāṅgebhyaḥ
Ablativeaṣṭāṅgāt aṣṭāṅgābhyām aṣṭāṅgebhyaḥ
Genitiveaṣṭāṅgasya aṣṭāṅgayoḥ aṣṭāṅgānām
Locativeaṣṭāṅge aṣṭāṅgayoḥ aṣṭāṅgeṣu

Compound aṣṭāṅga -

Adverb -aṣṭāṅgam -aṣṭāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria