Declension table of ?aṣṭādiś

Deva

FeminineSingularDualPlural
Nominativeaṣṭādik aṣṭādiśau aṣṭādiśaḥ
Vocativeaṣṭādik aṣṭādiśau aṣṭādiśaḥ
Accusativeaṣṭādiśam aṣṭādiśau aṣṭādiśaḥ
Instrumentalaṣṭādiśā aṣṭādigbhyām aṣṭādigbhiḥ
Dativeaṣṭādiśe aṣṭādigbhyām aṣṭādigbhyaḥ
Ablativeaṣṭādiśaḥ aṣṭādigbhyām aṣṭādigbhyaḥ
Genitiveaṣṭādiśaḥ aṣṭādiśoḥ aṣṭādiśām
Locativeaṣṭādiśi aṣṭādiśoḥ aṣṭādikṣu

Compound aṣṭādik -

Adverb -aṣṭādik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria