Declension table of ?aṣṭādaśanā

Deva

FeminineSingularDualPlural
Nominativeaṣṭādaśanā aṣṭādaśane aṣṭādaśanāḥ
Vocativeaṣṭādaśane aṣṭādaśane aṣṭādaśanāḥ
Accusativeaṣṭādaśanām aṣṭādaśane aṣṭādaśanāḥ
Instrumentalaṣṭādaśanayā aṣṭādaśanābhyām aṣṭādaśanābhiḥ
Dativeaṣṭādaśanāyai aṣṭādaśanābhyām aṣṭādaśanābhyaḥ
Ablativeaṣṭādaśanāyāḥ aṣṭādaśanābhyām aṣṭādaśanābhyaḥ
Genitiveaṣṭādaśanāyāḥ aṣṭādaśanayoḥ aṣṭādaśanānām
Locativeaṣṭādaśanāyām aṣṭādaśanayoḥ aṣṭādaśanāsu

Adverb -aṣṭādaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria