Declension table of aṣṭādaśama

Deva

NeuterSingularDualPlural
Nominativeaṣṭādaśamam aṣṭādaśame aṣṭādaśamāni
Vocativeaṣṭādaśama aṣṭādaśame aṣṭādaśamāni
Accusativeaṣṭādaśamam aṣṭādaśame aṣṭādaśamāni
Instrumentalaṣṭādaśamena aṣṭādaśamābhyām aṣṭādaśamaiḥ
Dativeaṣṭādaśamāya aṣṭādaśamābhyām aṣṭādaśamebhyaḥ
Ablativeaṣṭādaśamāt aṣṭādaśamābhyām aṣṭādaśamebhyaḥ
Genitiveaṣṭādaśamasya aṣṭādaśamayoḥ aṣṭādaśamānām
Locativeaṣṭādaśame aṣṭādaśamayoḥ aṣṭādaśameṣu

Compound aṣṭādaśama -

Adverb -aṣṭādaśamam -aṣṭādaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria