Declension table of ?aṣṭādaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativeaṣṭādaṃṣṭram aṣṭādaṃṣṭre aṣṭādaṃṣṭrāṇi
Vocativeaṣṭādaṃṣṭra aṣṭādaṃṣṭre aṣṭādaṃṣṭrāṇi
Accusativeaṣṭādaṃṣṭram aṣṭādaṃṣṭre aṣṭādaṃṣṭrāṇi
Instrumentalaṣṭādaṃṣṭreṇa aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭraiḥ
Dativeaṣṭādaṃṣṭrāya aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭrebhyaḥ
Ablativeaṣṭādaṃṣṭrāt aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭrebhyaḥ
Genitiveaṣṭādaṃṣṭrasya aṣṭādaṃṣṭrayoḥ aṣṭādaṃṣṭrāṇām
Locativeaṣṭādaṃṣṭre aṣṭādaṃṣṭrayoḥ aṣṭādaṃṣṭreṣu

Compound aṣṭādaṃṣṭra -

Adverb -aṣṭādaṃṣṭram -aṣṭādaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria