Declension table of ?aṣṭācatvāriṃśinī

Deva

FeminineSingularDualPlural
Nominativeaṣṭācatvāriṃśinī aṣṭācatvāriṃśinyau aṣṭācatvāriṃśinyaḥ
Vocativeaṣṭācatvāriṃśini aṣṭācatvāriṃśinyau aṣṭācatvāriṃśinyaḥ
Accusativeaṣṭācatvāriṃśinīm aṣṭācatvāriṃśinyau aṣṭācatvāriṃśinīḥ
Instrumentalaṣṭācatvāriṃśinyā aṣṭācatvāriṃśinībhyām aṣṭācatvāriṃśinībhiḥ
Dativeaṣṭācatvāriṃśinyai aṣṭācatvāriṃśinībhyām aṣṭācatvāriṃśinībhyaḥ
Ablativeaṣṭācatvāriṃśinyāḥ aṣṭācatvāriṃśinībhyām aṣṭācatvāriṃśinībhyaḥ
Genitiveaṣṭācatvāriṃśinyāḥ aṣṭācatvāriṃśinyoḥ aṣṭācatvāriṃśinīnām
Locativeaṣṭācatvāriṃśinyām aṣṭācatvāriṃśinyoḥ aṣṭācatvāriṃśinīṣu

Compound aṣṭācatvāriṃśini - aṣṭācatvāriṃśinī -

Adverb -aṣṭācatvāriṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria