Declension table of ?aṣṭācatvāriṃśin

Deva

NeuterSingularDualPlural
Nominativeaṣṭācatvāriṃśi aṣṭācatvāriṃśinī aṣṭācatvāriṃśīni
Vocativeaṣṭācatvāriṃśin aṣṭācatvāriṃśi aṣṭācatvāriṃśinī aṣṭācatvāriṃśīni
Accusativeaṣṭācatvāriṃśi aṣṭācatvāriṃśinī aṣṭācatvāriṃśīni
Instrumentalaṣṭācatvāriṃśinā aṣṭācatvāriṃśibhyām aṣṭācatvāriṃśibhiḥ
Dativeaṣṭācatvāriṃśine aṣṭācatvāriṃśibhyām aṣṭācatvāriṃśibhyaḥ
Ablativeaṣṭācatvāriṃśinaḥ aṣṭācatvāriṃśibhyām aṣṭācatvāriṃśibhyaḥ
Genitiveaṣṭācatvāriṃśinaḥ aṣṭācatvāriṃśinoḥ aṣṭācatvāriṃśinām
Locativeaṣṭācatvāriṃśini aṣṭācatvāriṃśinoḥ aṣṭācatvāriṃśiṣu

Compound aṣṭācatvāriṃśi -

Adverb -aṣṭācatvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria