Declension table of aṣṭācatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativeaṣṭācatvāriṃśat aṣṭācatvāriṃśatau aṣṭācatvāriṃśataḥ
Vocativeaṣṭācatvāriṃśat aṣṭācatvāriṃśatau aṣṭācatvāriṃśataḥ
Accusativeaṣṭācatvāriṃśatam aṣṭācatvāriṃśatau aṣṭācatvāriṃśataḥ
Instrumentalaṣṭācatvāriṃśatā aṣṭācatvāriṃśadbhyām aṣṭācatvāriṃśadbhiḥ
Dativeaṣṭācatvāriṃśate aṣṭācatvāriṃśadbhyām aṣṭācatvāriṃśadbhyaḥ
Ablativeaṣṭācatvāriṃśataḥ aṣṭācatvāriṃśadbhyām aṣṭācatvāriṃśadbhyaḥ
Genitiveaṣṭācatvāriṃśataḥ aṣṭācatvāriṃśatoḥ aṣṭācatvāriṃśatām
Locativeaṣṭācatvāriṃśati aṣṭācatvāriṃśatoḥ aṣṭācatvāriṃśatsu

Compound aṣṭācatvāriṃśat -

Adverb -aṣṭācatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria