Declension table of ?aṣṭācatvāriṃśakā

Deva

FeminineSingularDualPlural
Nominativeaṣṭācatvāriṃśakā aṣṭācatvāriṃśake aṣṭācatvāriṃśakāḥ
Vocativeaṣṭācatvāriṃśake aṣṭācatvāriṃśake aṣṭācatvāriṃśakāḥ
Accusativeaṣṭācatvāriṃśakām aṣṭācatvāriṃśake aṣṭācatvāriṃśakāḥ
Instrumentalaṣṭācatvāriṃśakayā aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakābhiḥ
Dativeaṣṭācatvāriṃśakāyai aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakābhyaḥ
Ablativeaṣṭācatvāriṃśakāyāḥ aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakābhyaḥ
Genitiveaṣṭācatvāriṃśakāyāḥ aṣṭācatvāriṃśakayoḥ aṣṭācatvāriṃśakānām
Locativeaṣṭācatvāriṃśakāyām aṣṭācatvāriṃśakayoḥ aṣṭācatvāriṃśakāsu

Adverb -aṣṭācatvāriṃśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria