Declension table of ?aṣṭācatvāriṃśaka

Deva

NeuterSingularDualPlural
Nominativeaṣṭācatvāriṃśakam aṣṭācatvāriṃśake aṣṭācatvāriṃśakāni
Vocativeaṣṭācatvāriṃśaka aṣṭācatvāriṃśake aṣṭācatvāriṃśakāni
Accusativeaṣṭācatvāriṃśakam aṣṭācatvāriṃśake aṣṭācatvāriṃśakāni
Instrumentalaṣṭācatvāriṃśakena aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakaiḥ
Dativeaṣṭācatvāriṃśakāya aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakebhyaḥ
Ablativeaṣṭācatvāriṃśakāt aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakebhyaḥ
Genitiveaṣṭācatvāriṃśakasya aṣṭācatvāriṃśakayoḥ aṣṭācatvāriṃśakānām
Locativeaṣṭācatvāriṃśake aṣṭācatvāriṃśakayoḥ aṣṭācatvāriṃśakeṣu

Compound aṣṭācatvāriṃśaka -

Adverb -aṣṭācatvāriṃśakam -aṣṭācatvāriṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria