Declension table of ?aṣṭācatvāriṃśaka

Deva

MasculineSingularDualPlural
Nominativeaṣṭācatvāriṃśakaḥ aṣṭācatvāriṃśakau aṣṭācatvāriṃśakāḥ
Vocativeaṣṭācatvāriṃśaka aṣṭācatvāriṃśakau aṣṭācatvāriṃśakāḥ
Accusativeaṣṭācatvāriṃśakam aṣṭācatvāriṃśakau aṣṭācatvāriṃśakān
Instrumentalaṣṭācatvāriṃśakena aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakaiḥ aṣṭācatvāriṃśakebhiḥ
Dativeaṣṭācatvāriṃśakāya aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakebhyaḥ
Ablativeaṣṭācatvāriṃśakāt aṣṭācatvāriṃśakābhyām aṣṭācatvāriṃśakebhyaḥ
Genitiveaṣṭācatvāriṃśakasya aṣṭācatvāriṃśakayoḥ aṣṭācatvāriṃśakānām
Locativeaṣṭācatvāriṃśake aṣṭācatvāriṃśakayoḥ aṣṭācatvāriṃśakeṣu

Compound aṣṭācatvāriṃśaka -

Adverb -aṣṭācatvāriṃśakam -aṣṭācatvāriṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria