Declension table of aṣṭācatvāriṃśadiṣṭakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭācatvāriṃśadiṣṭakaḥ | aṣṭācatvāriṃśadiṣṭakau | aṣṭācatvāriṃśadiṣṭakāḥ |
Vocative | aṣṭācatvāriṃśadiṣṭaka | aṣṭācatvāriṃśadiṣṭakau | aṣṭācatvāriṃśadiṣṭakāḥ |
Accusative | aṣṭācatvāriṃśadiṣṭakam | aṣṭācatvāriṃśadiṣṭakau | aṣṭācatvāriṃśadiṣṭakān |
Instrumental | aṣṭācatvāriṃśadiṣṭakena | aṣṭācatvāriṃśadiṣṭakābhyām | aṣṭācatvāriṃśadiṣṭakaiḥ |
Dative | aṣṭācatvāriṃśadiṣṭakāya | aṣṭācatvāriṃśadiṣṭakābhyām | aṣṭācatvāriṃśadiṣṭakebhyaḥ |
Ablative | aṣṭācatvāriṃśadiṣṭakāt | aṣṭācatvāriṃśadiṣṭakābhyām | aṣṭācatvāriṃśadiṣṭakebhyaḥ |
Genitive | aṣṭācatvāriṃśadiṣṭakasya | aṣṭācatvāriṃśadiṣṭakayoḥ | aṣṭācatvāriṃśadiṣṭakānām |
Locative | aṣṭācatvāriṃśadiṣṭake | aṣṭācatvāriṃśadiṣṭakayoḥ | aṣṭācatvāriṃśadiṣṭakeṣu |