Declension table of aṣṭācatvāriṃśadiṣṭaka

Deva

MasculineSingularDualPlural
Nominativeaṣṭācatvāriṃśadiṣṭakaḥ aṣṭācatvāriṃśadiṣṭakau aṣṭācatvāriṃśadiṣṭakāḥ
Vocativeaṣṭācatvāriṃśadiṣṭaka aṣṭācatvāriṃśadiṣṭakau aṣṭācatvāriṃśadiṣṭakāḥ
Accusativeaṣṭācatvāriṃśadiṣṭakam aṣṭācatvāriṃśadiṣṭakau aṣṭācatvāriṃśadiṣṭakān
Instrumentalaṣṭācatvāriṃśadiṣṭakena aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakaiḥ
Dativeaṣṭācatvāriṃśadiṣṭakāya aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakebhyaḥ
Ablativeaṣṭācatvāriṃśadiṣṭakāt aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakebhyaḥ
Genitiveaṣṭācatvāriṃśadiṣṭakasya aṣṭācatvāriṃśadiṣṭakayoḥ aṣṭācatvāriṃśadiṣṭakānām
Locativeaṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭakayoḥ aṣṭācatvāriṃśadiṣṭakeṣu

Compound aṣṭācatvāriṃśadiṣṭaka -

Adverb -aṣṭācatvāriṃśadiṣṭakam -aṣṭācatvāriṃśadiṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria