Declension table of ?aṣṭācatvāriṃśadakṣarā

Deva

FeminineSingularDualPlural
Nominativeaṣṭācatvāriṃśadakṣarā aṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣarāḥ
Vocativeaṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣarāḥ
Accusativeaṣṭācatvāriṃśadakṣarām aṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣarāḥ
Instrumentalaṣṭācatvāriṃśadakṣarayā aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣarābhiḥ
Dativeaṣṭācatvāriṃśadakṣarāyai aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣarābhyaḥ
Ablativeaṣṭācatvāriṃśadakṣarāyāḥ aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣarābhyaḥ
Genitiveaṣṭācatvāriṃśadakṣarāyāḥ aṣṭācatvāriṃśadakṣarayoḥ aṣṭācatvāriṃśadakṣarāṇām
Locativeaṣṭācatvāriṃśadakṣarāyām aṣṭācatvāriṃśadakṣarayoḥ aṣṭācatvāriṃśadakṣarāsu

Adverb -aṣṭācatvāriṃśadakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria